Original

ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा ।भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ॥ २ ॥

Segmented

ब्राह्मणो बहु-भोक्ता अस्मि भुञ्जे ऽपरिमितम् सदा भिक्षे वार्ष्णेय-पार्थौ वाम् एकाम् तृप्तिम् प्रयच्छताम्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
भोक्ता भोक्तृ pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भुञ्जे भुज् pos=v,p=1,n=s,l=lat
ऽपरिमितम् अपरिमित pos=a,g=n,c=2,n=s
सदा सदा pos=i
भिक्षे भिक्ष् pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
वाम् त्वद् pos=n,g=,c=2,n=d
एकाम् एक pos=n,g=f,c=2,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
प्रयच्छताम् प्रयम् pos=v,p=3,n=d,l=lot