Original

पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक ।करणानि समर्थानि भगवन्दातुमर्हसि ॥ १९ ॥

Segmented

पौरुषेण तु यत् कार्यम् तत् कर्तारौ स्व करणानि समर्थानि भगवन् दातुम् अर्हसि

Analysis

Word Lemma Parse
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
कर्तारौ कृ pos=v,p=3,n=d,l=lrt
स्व पावक pos=n,g=m,c=8,n=s
करणानि करण pos=n,g=n,c=2,n=p
समर्थानि समर्थ pos=a,g=n,c=2,n=p
भगवन् भगवत् pos=a,g=m,c=8,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat