Original

तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥ १७ ॥

Segmented

तथा कृष्णस्य वीर्येण न आयुधम् विद्यते समम् येन नागान् पिशाचान् च निहन्यान् माधवो रणे

Analysis

Word Lemma Parse
तथा तथा pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
आयुधम् आयुध pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
समम् सम pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
नागान् नाग pos=n,g=m,c=2,n=p
पिशाचान् पिशाच pos=n,g=m,c=2,n=p
pos=i
निहन्यान् निहन् pos=va,g=m,c=1,n=s,f=part
माधवो माधव pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s