Original

अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥ १६ ॥

Segmented

अश्वान् च दिव्यान् इच्छेयम् पाण्डुरान् वात-रंहस् रथम् च मेघ-निर्घोषम् सूर्य-प्रतिम-तेजसम्

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
पाण्डुरान् पाण्डुर pos=a,g=m,c=2,n=p
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
मेघ मेघ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s