Original

शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः ।न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥ १५ ॥

Segmented

शरैः च मे ऽर्थो बहुभिः अक्षयैः क्षिप्रम् अस्यतः न हि वोढुम् रथः शक्तः शरान् मम यथा ईप्सितान्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
अक्षयैः अक्षय pos=a,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
pos=i
हि हि pos=i
वोढुम् वह् pos=vi
रथः रथ pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part