Original

धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् ।कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ॥ १४ ॥

Segmented

धनुः मे न अस्ति भगवन् बाहु-वीर्येण संमितम् कुर्वतः समरे यत्नम् वेगम् यद् विषहेत मे

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
यद् यत् pos=i
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s