Original

उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥ १३ ॥

Segmented

उत्तम-अस्त्राणि मे सन्ति दिव्यानि च बहूनि च यैः अहम् शक्नुयाम् योद्धुम् अपि वज्रधरान् बहून्

Analysis

Word Lemma Parse
उत्तम उत्तम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
यैः यद् pos=n,g=n,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
शक्नुयाम् शक् pos=v,p=1,n=s,l=vidhilin
योद्धुम् युध् pos=vi
अपि अपि pos=i
वज्रधरान् वज्रधर pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p