Original

स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः ।दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥ १० ॥

Segmented

स युवाभ्याम् सहायाभ्याम् अस्त्र-विद् समागतः दहेयम् खाण्डवम् दावम् एतद् अन्नम् वृतम् मया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
सहायाभ्याम् सहाय pos=n,g=m,c=3,n=d
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=d
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
दहेयम् दह् pos=v,p=1,n=s,l=vidhilin
खाण्डवम् खाण्डव pos=n,g=m,c=2,n=s
दावम् दाव pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s