Original

वैशंपायन उवाच ।सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥ १ ॥

Segmented

वैशंपायन उवाच सो ऽब्रवीद् अर्जुनम् च एव वासुदेवम् च सात्वतम् लोक-प्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=2,n=d
तिष्ठन्तौ स्था pos=va,g=m,c=2,n=d,f=part
खाण्डवस्य खाण्डव pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i