Original

धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले ।प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥ ९ ॥

Segmented

धर्मराजे अतिप्रीत्या पूर्ण-चन्द्रे इव अमले प्रजानाम् रेमिरे तुल्यम् नेत्राणि हृदयानि च

Analysis

Word Lemma Parse
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
अतिप्रीत्या अतिप्रीति pos=n,g=f,c=3,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्रे चन्द्र pos=n,g=m,c=7,n=s
इव इव pos=i
अमले अमल pos=a,g=m,c=7,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
नेत्राणि नेत्र pos=n,g=n,c=1,n=p
हृदयानि हृदय pos=n,g=n,c=1,n=p
pos=i