Original

भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ ।प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥ ७ ॥

Segmented

भ्रातृभिः सहितो राजा चतुर्भिः अधिकम् बभौ प्रयुज्यमानैः विततो वेदैः इव महा-अध्वरः

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
अधिकम् अधिक pos=a,g=n,c=2,n=s
बभौ भा pos=v,p=3,n=s,l=lit
प्रयुज्यमानैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
विततो वितन् pos=va,g=m,c=1,n=s,f=part
वेदैः वेद pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
अध्वरः अध्वर pos=n,g=m,c=1,n=s