Original

अधिष्ठानवती लक्ष्मीः परायणवती मतिः ।बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥ ६ ॥

Segmented

अधिष्ठानवती लक्ष्मीः परायणवती मतिः बन्धुमान् अखिलो धर्मः तेन आसीत् पृथिवीक्षिता

Analysis

Word Lemma Parse
अधिष्ठानवती अधिष्ठानवत् pos=a,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
परायणवती परायणवत् pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
बन्धुमान् बन्धुमत् pos=a,g=m,c=1,n=s
अखिलो अखिल pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवीक्षिता पृथिवीक्षित् pos=n,g=m,c=3,n=s