Original

अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः ।रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥ ५ ॥

Segmented

अध्येतारम् परम् वेदाः प्रयोक्तारम् महा-अध्वरासः रक्षितारम् शुभम् वर्णा लेभिरे तम् जनाधिपम्

Analysis

Word Lemma Parse
अध्येतारम् अध्येतृ pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
प्रयोक्तारम् प्रयोक्तृ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अध्वरासः अध्वर pos=n,g=m,c=1,n=p
रक्षितारम् रक्षितृ pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
वर्णा वर्ण pos=n,g=m,c=1,n=p
लेभिरे लभ् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s