Original

तेषां समविभक्तानां क्षितौ देहवतामिव ।बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ ४ ॥

Segmented

तेषाम् सम-विभक्तानाम् क्षितौ देहवताम् इव बभौ धर्म-अर्थ-कामानाम् चतुर्थ इव पार्थिवः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सम सम pos=n,comp=y
विभक्तानाम् विभज् pos=va,g=m,c=6,n=p,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
देहवताम् देहवन्त् pos=n,g=m,c=6,n=p
इव इव pos=i
बभौ भा pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
चतुर्थ चतुर्थ pos=a,g=m,c=1,n=s
इव इव pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s