Original

उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् ।अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ ३२ ॥

Segmented

उपसृष्टम् तु तम् कृष्णौ भ्राजमानम् द्विजोत्तमम् अर्जुनो वासुदेवः च तूर्णम् उत्पत्य तस्थतुः

Analysis

Word Lemma Parse
उपसृष्टम् उपसृज् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
भ्राजमानम् भ्राज् pos=va,g=m,c=2,n=s,f=part
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
तूर्णम् तूर्णम् pos=i
उत्पत्य उत्पत् pos=vi
तस्थतुः स्था pos=v,p=3,n=d,l=lit