Original

तरुणादित्यसंकाशः कृष्णवासा जटाधरः ।पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥ ३१ ॥

Segmented

तरुण-आदित्य-संकाशः कृष्ण-वासाः जटा-धरः पद्म-पत्त्र-आननः पिङ्गः तेजसा प्रज्वलन्न् इव

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
आननः आनन pos=n,g=m,c=1,n=s
पिङ्गः पिङ्ग pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i