Original

बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः ।हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥ ३० ॥

Segmented

बृहत्-शाल-प्रतीकाशः प्रतप्-कनक-प्रभः हरि-पिङ्गः हरि-श्मश्रुः प्रमाण-आयामात् समः

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,comp=y
शाल शाल pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
प्रतप् प्रतप् pos=va,comp=y,f=part
कनक कनक pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
हरि हरि pos=a,comp=y
पिङ्गः पिङ्ग pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
श्मश्रुः श्मश्रु pos=n,g=m,c=1,n=s
प्रमाण प्रमाण pos=n,comp=y
आयामात् आयाम pos=n,g=m,c=5,n=s
समः सम pos=n,g=m,c=1,n=s