Original

तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।अभ्यगच्छत्तदा विप्रो वासुदेवधनंजयौ ॥ २९ ॥

Segmented

तत्र उपविष्टौ मुदितौ नाक-पृष्ठे अश्विनौ इव अभ्यगच्छत् तदा विप्रो वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टौ उपविश् pos=va,g=m,c=2,n=d,f=part
मुदितौ मुद् pos=va,g=m,c=2,n=d,f=part
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
इव इव pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d