Original

तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च ।बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥ २८ ॥

Segmented

तत्र पूर्व-व्यतीतानि विक्रान्तानि रतानि च बहूनि कथयित्वा तौ रेमाते पार्थ-माधवौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पूर्व पूर्व pos=n,comp=y
व्यतीतानि व्यती pos=va,g=n,c=2,n=p,f=part
विक्रान्तानि विक्रान्त pos=n,g=n,c=2,n=p
रतानि रत pos=n,g=n,c=2,n=p
pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
कथयित्वा कथय् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
रेमाते रम् pos=v,p=3,n=d,l=lit
पार्थ पार्थ pos=n,comp=y
माधवौ माधव pos=n,g=m,c=1,n=d