Original

तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ ।महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥ २७ ॥

Segmented

तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ राजन् ततस् तौ संनिषीदतुः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
परपुरंजयौ परपुरंजय pos=a,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
संनिषीदतुः संनिषद् pos=v,p=3,n=d,l=lit