Original

तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ ।समीपे जग्मतुः कंचिदुद्देशं सुमनोहरम् ॥ २६ ॥

Segmented

तस्मिन् तथा वर्तमाने कुरु-दाशार्ह-नन्दनौ समीपे जग्मतुः कंचिद् उद्देशम् सु मनोहरम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
कुरु कुरु pos=n,comp=y
दाशार्ह दाशार्ह pos=n,comp=y
नन्दनौ नन्दन pos=n,g=m,c=1,n=d
समीपे समीप pos=n,g=n,c=7,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
सु सु pos=i
मनोहरम् मनोहर pos=a,g=m,c=2,n=s