Original

रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ।मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥ २४ ॥

Segmented

रुरुदुः च अपराः तत्र प्रजघ्नुः च परस्परम् मन्त्रयामासुः अन्याः च रहस्यानि परस्परम्

Analysis

Word Lemma Parse
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
pos=i
अपराः अपर pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
प्रजघ्नुः प्रहन् pos=v,p=3,n=p,l=lit
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
मन्त्रयामासुः मन्त्रय् pos=v,p=3,n=p,l=lit
अन्याः अन्य pos=n,g=f,c=1,n=p
pos=i
रहस्यानि रहस्य pos=n,g=n,c=2,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s