Original

काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः ।जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥ २३ ॥

Segmented

काश्चित् प्रहृष्टा ननृतुः चुक्रुशुः च तथा अपराः जहसुः च अपराः नार्यः पपुः च अन्याः वर-आसवम्

Analysis

Word Lemma Parse
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
प्रहृष्टा प्रहृष् pos=va,g=f,c=1,n=p,f=part
ननृतुः नृत् pos=v,p=3,n=p,l=lit
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=1,n=p
जहसुः हस् pos=v,p=3,n=p,l=lit
pos=i
अपराः अपर pos=n,g=f,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
पपुः पा pos=v,p=3,n=p,l=lit
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
वर वर pos=a,comp=y
आसवम् आसव pos=n,g=m,c=2,n=s