Original

द्रौपदी च सुभद्रा च वासांस्याभरणानि च ।प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥ २२ ॥

Segmented

द्रौपदी च सुभद्रा च वासांसि आभरणानि च प्रयच्छेताम् महार्हाणि स्त्रीणाम् ते स्म मद-उत्कटे

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
प्रयच्छेताम् प्रयम् pos=v,p=3,n=d,l=vidhilin
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
ते तद् pos=n,g=f,c=1,n=d
स्म स्म pos=i
मद मद pos=n,comp=y
उत्कटे उत्कट pos=n,g=m,c=7,n=s