Original

वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥ २१ ॥

Segmented

वने काश्चिज् जले काश्चित् काश्चिद् वेश्मसु च अङ्गनाः यथादेशम् यथाप्रीति चिक्रीडुः कृष्ण-पार्थयोः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
काश्चिज् कश्चित् pos=n,g=f,c=1,n=p
जले जल pos=n,g=n,c=7,n=s
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
pos=i
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
यथादेशम् यथादेशम् pos=i
यथाप्रीति यथाप्रीति pos=a,g=n,c=2,n=s
चिक्रीडुः क्रीड् pos=v,p=3,n=p,l=lit
कृष्ण कृष्ण pos=n,comp=y
पार्थयोः पार्थ pos=n,g=m,c=6,n=d