Original

भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः ।माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥ १९ ॥

Segmented

भक्ष्यैः भोज्यैः च पेयैः च रसवद्भिः महाधनैः माल्यैः च विविधैः युक्तम् युक्तम् वार्ष्णेय-पार्थयोः

Analysis

Word Lemma Parse
भक्ष्यैः भक्ष्य pos=n,g=n,c=3,n=p
भोज्यैः भोज्य pos=n,g=n,c=3,n=p
pos=i
पेयैः पेय pos=n,g=n,c=3,n=p
pos=i
रसवद्भिः रसवत् pos=a,g=n,c=3,n=p
महाधनैः महाधन pos=a,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वार्ष्णेय वार्ष्णेय pos=n,comp=y
पार्थयोः पार्थ pos=n,g=m,c=6,n=d