Original

विहारदेशं संप्राप्य नानाद्रुमवदुत्तमम् ।गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥ १८ ॥

Segmented

विहार-देशम् सम्प्राप्य नाना द्रुम-वत् उत्तमम् गृहैः उच्चावचैः युक्तम् पुरन्दर-गृह-उपमम्

Analysis

Word Lemma Parse
विहार विहार pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
वत् वत् pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
गृहैः गृह pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
पुरन्दर पुरंदर pos=n,comp=y
गृह गृह pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s