Original

वैशंपायन उवाच ।आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत ।जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥ १७ ॥

Segmented

वैशंपायन उवाच आमन्त्र्य धर्मराजानम् अनुज्ञाप्य च भारत जग्मतुः पार्थ-गोविन्दौ सुहृद्-जन-वृतौ ततः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आमन्त्र्य आमन्त्रय् pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
पार्थ पार्थ pos=n,comp=y
गोविन्दौ गोविन्द pos=n,g=m,c=1,n=d
सुहृद् सुहृद् pos=n,comp=y
जन जन pos=n,comp=y
वृतौ वृ pos=va,g=m,c=1,n=d,f=part
ततः ततस् pos=i