Original

वासुदेव उवाच ।कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले ।सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥ १६ ॥

Segmented

वासुदेव उवाच कुन्ती-मातः मे अपि एतत् रोचते यद् वयम् जले सुहृद्-जन-वृताः पार्थ विहरेम यथासुखम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
मातः मातृ pos=n,g=f,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
जले जल pos=n,g=n,c=7,n=s
सुहृद् सुहृद् pos=n,comp=y
जन जन pos=n,comp=y
वृताः वृ pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
विहरेम विहृ pos=v,p=1,n=p,l=vidhilin
यथासुखम् यथासुखम् pos=i