Original

सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन ।सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥ १५ ॥

Segmented

सुहृद्-जन-वृताः तत्र विहृत्य मधुसूदन सायाह्ने पुनः एष्यामो रोचताम् ते जनार्दन

Analysis

Word Lemma Parse
सुहृद् सुहृद् pos=n,comp=y
जन जन pos=n,comp=y
वृताः वृ pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
विहृत्य विहृ pos=vi
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
एष्यामो pos=v,p=1,n=p,l=lrt
रोचताम् रुच् pos=v,p=3,n=s,l=lot
ते तद् pos=n,g=m,c=1,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s