Original

ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् ।उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥ १४ ॥

Segmented

ततः कतिपयाहस्य बीभत्सुः कृष्णम् अब्रवीत् उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनाम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कतिपयाहस्य कतिपयाह pos=n,g=m,c=6,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उष्णानि उष्ण pos=n,g=n,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
गच्छामो गम् pos=v,p=1,n=p,l=lat
यमुनाम् यमुना pos=n,g=f,c=2,n=s
प्रति प्रति pos=i