Original

तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः ।अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥ १३ ॥

Segmented

तथा तु मुदिताः सर्वे पाण्डवा विगत-ज्वराः अवसन् पृथिवीपालान् त्रासय् स्व-तेजसा

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
अवसन् वस् pos=v,p=3,n=p,l=lan
पृथिवीपालान् पृथिवीपाल pos=n,g=m,c=2,n=p
त्रासय् त्रासय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s