Original

स हि सर्वस्य लोकस्य हितमात्मन एव च ।चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥ १२ ॥

Segmented

स हि सर्वस्य लोकस्य हितम् आत्मन एव च चिकीर्षुः सु महा-तेजाः रेमे भरत-सत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
हितम् हित pos=n,g=n,c=2,n=s
आत्मन आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s