Original

न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् ।भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥ ११ ॥

Segmented

न हि अयुक्तम् न च असत्यम् न अनृतम् न च विप्रियम् भाषितम् चारु-भाषस्य जज्ञे पार्थस्य धीमतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
pos=i
pos=i
असत्यम् असत्य pos=a,g=n,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
pos=i
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
चारु चारु pos=a,comp=y
भाषस्य भाषा pos=n,g=m,c=6,n=s
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s