Original

न तु केवलदैवेन प्रजा भावेन रेमिरे ।यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ १० ॥

Segmented

न तु केवल-दैवेन प्रजा भावेन रेमिरे यद् बभूव मनः-कान्तम् कर्मणा स चकार तत्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
केवल केवल pos=a,comp=y
दैवेन दैव pos=n,g=n,c=3,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
भावेन भाव pos=n,g=m,c=3,n=s
रेमिरे रम् pos=v,p=3,n=p,l=lit
यद् यद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मनः मनस् pos=n,comp=y
कान्तम् कान्त pos=a,g=n,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s