Original

वैशंपायन उवाच ।इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् ।शासनाद्धृतराष्ट्रस्य राज्ञः शांतनवस्य च ॥ १ ॥

Segmented

वैशंपायन उवाच इन्द्रप्रस्थे वसन्तः ते जघ्नुः अन्यान् नर-अधिपान् शासनाद् धृतराष्ट्रस्य राज्ञः शांतनवस्य च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
वसन्तः वस् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अन्यान् अन्य pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
अधिपान् अधिप pos=n,g=m,c=2,n=p
शासनाद् शासन pos=n,g=n,c=5,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शांतनवस्य शांतनव pos=n,g=m,c=6,n=s
pos=i