Original

स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ।योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥ ९ ॥

Segmented

स च नाम रथः तादृः मदीयाः ते च वाजिनः योद्धा पार्थः च शीघ्र-अस्त्रः को नु तेन समो भवेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
नाम नाम pos=i
रथः रथ pos=n,g=m,c=1,n=s
तादृः तादृश् pos=a,g=m,c=1,n=s
मदीयाः मदीय pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
योद्धा योद्धृ pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
तेन तद् pos=n,g=m,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin