Original

देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः ।अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥ ८२ ॥

Segmented

देव-गर्भ-उपमैः पुत्रैः व्यूढ-उरस्कैः महा-बलैः अन्विता राज-शार्दूल पाण्डवा मुदम् आप्नुवन्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कैः उरस्क pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
अन्विता अन्वित pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मुदम् मुद् pos=n,g=f,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan