Original

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥ ८१ ॥

Segmented

कृत्वा च वेद-अध्ययनम् ततः सु चरित-व्रताः जगृहुः सर्वम् इषु-अस्त्रम् अर्जुनाद् दिव्य-मानुषम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
वेद वेद pos=n,comp=y
अध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
ततः ततस् pos=i
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
इषु इषु pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
दिव्य दिव्य pos=a,comp=y
मानुषम् मानुष pos=a,g=n,c=2,n=s