Original

जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥ ८० ॥

Segmented

जातकर्मन् आनुपूर्व्यात् चूड-उपनयनानि च चकार विधिवद् धौम्यः तेषाम् भरत-सत्तम

Analysis

Word Lemma Parse
जातकर्मन् जातकर्मन् pos=n,g=n,c=2,n=p
आनुपूर्व्यात् आनुपूर्व्य pos=n,g=n,c=5,n=s
चूड चूड pos=n,comp=y
उपनयनानि उपनयन pos=n,g=n,c=2,n=p
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
विधिवद् विधिवत् pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s