Original

न च पश्यामि यः पार्थं विक्रमेण पराजयेत् ।अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥ ८ ॥

Segmented

न च पश्यामि यः पार्थम् विक्रमेण पराजयेत् अपि सर्वेषु लोकेषु स इन्द्र-रुद्रेषु मारिष

Analysis

Word Lemma Parse
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
पराजयेत् पराजि pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
इन्द्र इन्द्र pos=n,comp=y
रुद्रेषु रुद्र pos=n,g=m,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s