Original

एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः ।अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥ ७९ ॥

Segmented

एक-वर्ष-अन्तराः तु एव द्रौपदेया यशस्विनः अन्वजायन्त राज-इन्द्र परस्पर-हिते रताः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अन्तराः अन्तर pos=a,g=m,c=1,n=p
तु तु pos=i
एव एव pos=i
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
अन्वजायन्त अनुजन् pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part