Original

ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥ ७८ ॥

Segmented

ततस् तु अजीजनत् कृष्णा नक्षत्रे वह्नि-दैवते सहदेवात् सुतम् तस्मात् श्रुतसेनैः इति तम् विदुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अजीजनत् जन् pos=v,p=3,n=s,l=lun
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
वह्नि वह्नि pos=n,comp=y
दैवते दैवत pos=n,g=n,c=7,n=s
सहदेवात् सहदेव pos=n,g=m,c=5,n=s
सुतम् सू pos=va,g=n,c=2,n=s,f=part
तस्मात् तद् pos=n,g=m,c=5,n=s
श्रुतसेनैः श्रुतसेन pos=n,g=m,c=8,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit