Original

शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः ।चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥ ७७ ॥

Segmented

शतानीकस्य राजर्षेः कौरव्यः कुरु-नन्दनः चक्रे पुत्रम् सनामानम् नकुलः कीर्ति-वर्धनम्

Analysis

Word Lemma Parse
शतानीकस्य शतानीक pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सनामानम् सनामन् pos=a,g=m,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s