Original

श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥ ७६ ॥

Segmented

श्रुतम् कर्म महत् कृत्वा निवृत्तेन किरीटिना जातः पुत्रः ते इति एवम् श्रुतकर्मा ततो ऽभवत्

Analysis

Word Lemma Parse
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
निवृत्तेन निवृत् pos=va,g=m,c=3,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i
एवम् एवम् pos=i
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan