Original

सुते सोमसहस्रे तु सोमार्कसमतेजसम् ।सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥ ७५ ॥

Segmented

सुते सोम-सहस्रे तु सोम-अर्क-सम-तेजसम् सुतसोमम् महा-इष्वासम् सुषुवे भीमसेनतः

Analysis

Word Lemma Parse
सुते सुत pos=n,g=m,c=7,n=s
सोम सोम pos=n,comp=y
सहस्रे सहस्र pos=n,g=m,c=7,n=s
तु तु pos=i
सोम सोम pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
भीमसेनतः भीमसेन pos=n,g=m,c=5,n=s