Original

शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् ।परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥ ७४ ॥

Segmented

शास्त्रतः प्रतिविन्ध्यम् तम् ऊचुः विप्रा युधिष्ठिरम् पर-प्रहरण-ज्ञाने प्रतिविन्ध्यो भवतु अयम्

Analysis

Word Lemma Parse
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
विप्रा विप्र pos=n,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
प्रहरण प्रहरण pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
प्रतिविन्ध्यो प्रतिविन्ध्य pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s