Original

सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥ ७३ ॥

Segmented

सहदेवात् श्रुतसेनम् एतान् पञ्च महा-रथान् पाञ्चाली सुषुवे वीरान् आदित्यान् अदितिः यथा

Analysis

Word Lemma Parse
सहदेवात् सहदेव pos=n,g=m,c=5,n=s
श्रुतसेनम् श्रुतसेन pos=n,g=m,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
वीरान् वीर pos=n,g=m,c=2,n=p
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
अदितिः अदिति pos=n,g=f,c=1,n=s
यथा यथा pos=i