Original

पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा ।लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥ ७१ ॥

Segmented

पाञ्चाली अपि च पञ्चभ्यः पतिभ्यः शुभ-लक्षणा लेभे पञ्च सुतान् वीराञ् शुभान् पञ्च-अचलान् इव

Analysis

Word Lemma Parse
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
पञ्चभ्यः पञ्चन् pos=n,g=m,c=5,n=p
पतिभ्यः पति pos=n,g=m,c=5,n=p
शुभ शुभ pos=a,comp=y
लक्षणा लक्षण pos=n,g=f,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
वीराञ् वीर pos=n,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
अचलान् अचल pos=n,g=m,c=2,n=p
इव इव pos=i