Original

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ ।ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥ ७० ॥

Segmented

कृष्णस्य सदृशम् शौर्ये वीर्ये रूपे तथा आकृतौ ददर्श पुत्रम् बीभत्सुः मघवान् इव तम् यथा

Analysis

Word Lemma Parse
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
रूपे रूप pos=n,g=n,c=7,n=s
तथा तथा pos=i
आकृतौ आकृति pos=n,g=f,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
यथा यथा pos=i